वांछित मन्त्र चुनें

आ त॑ इन्दो॒ मदा॑य॒ कं पयो॑ दुहन्त्या॒यव॑: । दे॒वा दे॒वेभ्यो॒ मधु॑ ॥

अंग्रेज़ी लिप्यंतरण

ā ta indo madāya kam payo duhanty āyavaḥ | devā devebhyo madhu ||

पद पाठ

आ । ते॒ । इ॒न्दो॒ इति॑ । मदा॑य । कम् । पयः॑ । दु॒ह॒न्ति॒ । आ॒यवः॑ । दे॒वाः । दे॒वेभ्यः॑ । मधु॑ ॥ ९.६२.२०

ऋग्वेद » मण्डल:9» सूक्त:62» मन्त्र:20 | अष्टक:7» अध्याय:1» वर्ग:27» मन्त्र:5 | मण्डल:9» अनुवाक:3» मन्त्र:20


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे परमैश्वर्यशालिन् ! (ते) आपके (मदाय) आनन्द के लिये (आयवः देवाः) दिव्य शक्तिवाले आपके अनुयायी लोग (देवेभ्यः) ज्ञानक्रियाशाली विद्वानों से (मधु) सुन्दर भोग योग्य (पयः) दूध रूपी (कम्) सुख को (आ) भली-भाँति (दुहन्ति) दुहते हैं ॥२०॥
भावार्थभाषाः - हे परमात्मन् ! आपके अनुयायी लोग कामधेनुरूप पृथिव्यादिलोक-लोकान्तरों से अनन्त प्रकार के अमृतों को दुहते हैं ॥२०॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे परमैश्वर्यशालिन् ! (ते) भवतः (मदाय) आनन्दाय (आयवः देवाः) दिव्यशक्तिमन्तो भवदनुयायिनो जनाः (देवेभ्यः) ज्ञानक्रियाशालिभिः विद्वद्भिः (मधु) सुभोग्यं (पयः) दुग्धरूपं (कम्) सुखं (आ) समन्तात् (दुहन्ति) दुहते ॥२०॥